अङ्गुलीय - (पुं) शब्दस्य तुलना
प्रथमा एकवचनम्
अङ्गुलीयः
अङ्गुलीयम्
रामः
सर्वः
ज्ञानम्
सर्वम्
एकः
एका
एकम्
कतरत् / कतरद्
प्रथमा द्विवचनम्
अङ्गुलीयौ
अङ्गुलीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा बहुवचनम्
अङ्गुलीयाः
अङ्गुलीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
सम्बोधन एकवचनम्
अङ्गुलीय
अङ्गुलीय
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
सम्बोधन द्विवचनम्
अङ्गुलीयौ
अङ्गुलीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
सम्बोधन बहुवचनम्
अङ्गुलीयाः
अङ्गुलीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया एकवचनम्
अङ्गुलीयम्
अङ्गुलीयम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
एकम्
एकाम्
एकम्
कतरत् / कतरद्
द्वितीया द्विवचनम्
अङ्गुलीयौ
अङ्गुलीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया बहुवचनम्
अङ्गुलीयान्
अङ्गुलीयानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया एकवचनम्
अङ्गुलीयेन
अङ्गुलीयेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
एकेन
एकया
एकेन
कतरेण
तृतीया द्विवचनम्
अङ्गुलीयाभ्याम्
अङ्गुलीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया बहुवचनम्
अङ्गुलीयैः
अङ्गुलीयैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी एकवचनम्
अङ्गुलीयाय
अङ्गुलीयाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
एकस्मै
एकस्यै
एकस्मै
कतराय
चतुर्थी द्विवचनम्
अङ्गुलीयाभ्याम्
अङ्गुलीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी बहुवचनम्
अङ्गुलीयेभ्यः
अङ्गुलीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी एकवचनम्
अङ्गुलीयात् / अङ्गुलीयाद्
अङ्गुलीयात् / अङ्गुलीयाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
कतरात् / कतराद्
पञ्चमी द्विवचनम्
अङ्गुलीयाभ्याम्
अङ्गुलीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी बहुवचनम्
अङ्गुलीयेभ्यः
अङ्गुलीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी एकवचनम्
अङ्गुलीयस्य
अङ्गुलीयस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
एकस्य
एकस्याः
एकस्य
कतरस्य
षष्ठी द्विवचनम्
अङ्गुलीययोः
अङ्गुलीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी बहुवचनम्
अङ्गुलीयानाम्
अङ्गुलीयानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतराणाम्
सप्तमी एकवचनम्
अङ्गुलीये
अङ्गुलीये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
कतरे
सप्तमी द्विवचनम्
अङ्गुलीययोः
अङ्गुलीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी बहुवचनम्
अङ्गुलीयेषु
अङ्गुलीयेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
प्रथमा एकवचनम्
अङ्गुलीयः
अङ्गुलीयम्
रामः
सर्वः
ज्ञानम्
सर्वम्
एकः
एका
एकम्
कतरत् / कतरद्
प्रथमा द्विवचनम्
अङ्गुलीयौ
अङ्गुलीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा बहुवचनम्
अङ्गुलीयाः
अङ्गुलीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
सम्बोधन एकवचनम्
अङ्गुलीय
अङ्गुलीय
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
सम्बोधन द्विवचनम्
अङ्गुलीयौ
अङ्गुलीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
सम्बोधन बहुवचनम्
अङ्गुलीयाः
अङ्गुलीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया एकवचनम्
अङ्गुलीयम्
अङ्गुलीयम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
एकम्
एकाम्
एकम्
कतरत् / कतरद्
द्वितीया द्विवचनम्
अङ्गुलीयौ
अङ्गुलीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया बहुवचनम्
अङ्गुलीयान्
अङ्गुलीयानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया एकवचनम्
अङ्गुलीयेन
अङ्गुलीयेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
एकेन
एकया
एकेन
कतरेण
तृतीया द्विवचनम्
अङ्गुलीयाभ्याम्
अङ्गुलीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया बहुवचनम्
अङ्गुलीयैः
अङ्गुलीयैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी एकवचनम्
अङ्गुलीयाय
अङ्गुलीयाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
एकस्मै
एकस्यै
एकस्मै
कतराय
चतुर्थी द्विवचनम्
अङ्गुलीयाभ्याम्
अङ्गुलीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी बहुवचनम्
अङ्गुलीयेभ्यः
अङ्गुलीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी एकवचनम्
अङ्गुलीयात् / अङ्गुलीयाद्
अङ्गुलीयात् / अङ्गुलीयाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
कतरात् / कतराद्
पञ्चमी द्विवचनम्
अङ्गुलीयाभ्याम्
अङ्गुलीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी बहुवचनम्
अङ्गुलीयेभ्यः
अङ्गुलीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी एकवचनम्
अङ्गुलीयस्य
अङ्गुलीयस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
एकस्य
एकस्याः
एकस्य
कतरस्य
षष्ठी द्विवचनम्
अङ्गुलीययोः
अङ्गुलीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी बहुवचनम्
अङ्गुलीयानाम्
अङ्गुलीयानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतराणाम्
सप्तमी एकवचनम्
अङ्गुलीये
अङ्गुलीये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
कतरे
सप्तमी द्विवचनम्
अङ्गुलीययोः
अङ्गुलीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी बहुवचनम्
अङ्गुलीयेषु
अङ्गुलीयेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु