कृदन्तरूपाणि - ह्रस् + णिच्+सन् - ह्रसँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिह्रासयिषणम्
अनीयर्
जिह्रासयिषणीयः - जिह्रासयिषणीया
ण्वुल्
जिह्रासयिषकः - जिह्रासयिषिका
तुमुँन्
जिह्रासयिषितुम्
तव्य
जिह्रासयिषितव्यः - जिह्रासयिषितव्या
तृच्
जिह्रासयिषिता - जिह्रासयिषित्री
क्त्वा
जिह्रासयिषित्वा
क्तवतुँ
जिह्रासयिषितवान् - जिह्रासयिषितवती
क्त
जिह्रासयिषितः - जिह्रासयिषिता
शतृँ
जिह्रासयिषन् - जिह्रासयिषन्ती
शानच्
जिह्रासयिषमाणः - जिह्रासयिषमाणा
यत्
जिह्रासयिष्यः - जिह्रासयिष्या
अच्
जिह्रासयिषः - जिह्रासयिषा
घञ्
जिह्रासयिषः
जिह्रासयिषा


सनादि प्रत्ययाः

उपसर्गाः