कृदन्तरूपाणि - स्वन् + सन् - स्वनँ अवतंसने मित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिस्वनिषणम्
अनीयर्
सिस्वनिषणीयः - सिस्वनिषणीया
ण्वुल्
सिस्वनिषकः - सिस्वनिषिका
तुमुँन्
सिस्वनिषितुम्
तव्य
सिस्वनिषितव्यः - सिस्वनिषितव्या
तृच्
सिस्वनिषिता - सिस्वनिषित्री
क्त्वा
सिस्वनिषित्वा
क्तवतुँ
सिस्वनिषितवान् - सिस्वनिषितवती
क्त
सिस्वनिषितः - सिस्वनिषिता
शतृँ
सिस्वनिषन् - सिस्वनिषन्ती
यत्
सिस्वनिष्यः - सिस्वनिष्या
अच्
सिस्वनिषः - सिस्वनिषा
घञ्
सिस्वनिषः
सिस्वनिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः