कृदन्तरूपाणि - स्फाय् + णिच् - स्फायीँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्फावनम्
अनीयर्
स्फावनीयः - स्फावनीया
ण्वुल्
स्फावकः - स्फाविका
तुमुँन्
स्फावयितुम्
तव्य
स्फावयितव्यः - स्फावयितव्या
तृच्
स्फावयिता - स्फावयित्री
क्त्वा
स्फावयित्वा
क्तवतुँ
स्फावितवान् - स्फावितवती
क्त
स्फावितः - स्फाविता
शतृँ
स्फावयन् - स्फावयन्ती
शानच्
स्फावयमानः - स्फावयमाना
यत्
स्फाव्यः - स्फाव्या
अच्
स्फावः - स्फावा
युच्
स्फावना


सनादि प्रत्ययाः

उपसर्गाः