कृदन्तरूपाणि - सृ + यङ्लुक् - सृ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सरीसरणम् / सरिसरणम् / सर्सरणम्
अनीयर्
सरीसरणीयः / सरिसरणीयः / सर्सरणीयः - सरीसरणीया / सरिसरणीया / सर्सरणीया
ण्वुल्
सरीसारकः / सरिसारकः / सर्सारकः - सरीसारिका / सरिसारिका / सर्सारिका
तुमुँन्
सरीसरितुम् / सरिसरितुम् / सर्सरितुम्
तव्य
सरीसरितव्यः / सरिसरितव्यः / सर्सरितव्यः - सरीसरितव्या / सरिसरितव्या / सर्सरितव्या
तृच्
सरीसरिता / सरिसरिता / सर्सरिता - सरीसरित्री / सरिसरित्री / सर्सरित्री
क्त्वा
सरीसरित्वा / सरिसरित्वा / सर्सरित्वा
क्तवतुँ
सरीस्रितवान् / सरिस्रितवान् / सर्स्रितवान् - सरीस्रितवती / सरिस्रितवती / सर्स्रितवती
क्त
सरीस्रितः / सरिस्रितः / सर्स्रितः - सरीस्रिता / सरिस्रिता / सर्स्रिता
शतृँ
सरीस्रन् / सरिस्रन् / सर्स्रन् - सरीस्रती / सरिस्रती / सर्स्रती
ण्यत्
सरीसार्यः / सरिसार्यः / सर्सार्यः - सरीसार्या / सरिसार्या / सर्सार्या
अच्
सरीस्रः / सरिस्रः / सर्स्रः - सरीस्रा - सरिस्रा - सर्स्रा
घञ्
सरीसारः / सरिसारः / सर्सारः
सरीसरा / सरिसरा / सर्सरा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः