कृदन्तरूपाणि - सु + बिन्द् + सन् - बिदिँ अवयवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुबिबिन्दिषणम्
अनीयर्
सुबिबिन्दिषणीयः - सुबिबिन्दिषणीया
ण्वुल्
सुबिबिन्दिषकः - सुबिबिन्दिषिका
तुमुँन्
सुबिबिन्दिषितुम्
तव्य
सुबिबिन्दिषितव्यः - सुबिबिन्दिषितव्या
तृच्
सुबिबिन्दिषिता - सुबिबिन्दिषित्री
ल्यप्
सुबिबिन्दिष्य
क्तवतुँ
सुबिबिन्दिषितवान् - सुबिबिन्दिषितवती
क्त
सुबिबिन्दिषितः - सुबिबिन्दिषिता
शतृँ
सुबिबिन्दिषन् - सुबिबिन्दिषन्ती
यत्
सुबिबिन्दिष्यः - सुबिबिन्दिष्या
अच्
सुबिबिन्दिषः - सुबिबिन्दिषा
घञ्
सुबिबिन्दिषः
सुबिबिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः