कृदन्तरूपाणि - सु + काञ्च् + णिच्+सन् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचिकाञ्चयिषणम्
अनीयर्
सुचिकाञ्चयिषणीयः - सुचिकाञ्चयिषणीया
ण्वुल्
सुचिकाञ्चयिषकः - सुचिकाञ्चयिषिका
तुमुँन्
सुचिकाञ्चयिषितुम्
तव्य
सुचिकाञ्चयिषितव्यः - सुचिकाञ्चयिषितव्या
तृच्
सुचिकाञ्चयिषिता - सुचिकाञ्चयिषित्री
ल्यप्
सुचिकाञ्चयिष्य
क्तवतुँ
सुचिकाञ्चयिषितवान् - सुचिकाञ्चयिषितवती
क्त
सुचिकाञ्चयिषितः - सुचिकाञ्चयिषिता
शतृँ
सुचिकाञ्चयिषन् - सुचिकाञ्चयिषन्ती
शानच्
सुचिकाञ्चयिषमाणः - सुचिकाञ्चयिषमाणा
यत्
सुचिकाञ्चयिष्यः - सुचिकाञ्चयिष्या
अच्
सुचिकाञ्चयिषः - सुचिकाञ्चयिषा
घञ्
सुचिकाञ्चयिषः
सुचिकाञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः