कृदन्तरूपाणि - सम् + शाख् + णिच्+सन् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशिशाखयिषणम्
अनीयर्
संशिशाखयिषणीयः - संशिशाखयिषणीया
ण्वुल्
संशिशाखयिषकः - संशिशाखयिषिका
तुमुँन्
संशिशाखयिषितुम्
तव्य
संशिशाखयिषितव्यः - संशिशाखयिषितव्या
तृच्
संशिशाखयिषिता - संशिशाखयिषित्री
ल्यप्
संशिशाखयिष्य
क्तवतुँ
संशिशाखयिषितवान् - संशिशाखयिषितवती
क्त
संशिशाखयिषितः - संशिशाखयिषिता
शतृँ
संशिशाखयिषन् - संशिशाखयिषन्ती
शानच्
संशिशाखयिषमाणः - संशिशाखयिषमाणा
यत्
संशिशाखयिष्यः - संशिशाखयिष्या
अच्
संशिशाखयिषः - संशिशाखयिषा
घञ्
संशिशाखयिषः
संशिशाखयिषा


सनादि प्रत्ययाः

उपसर्गाः