कृदन्तरूपाणि - सम् + व्युस् - व्युसँ विभागे इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँव्योसनम् / संव्योसनम्
अनीयर्
सव्ँव्योसनीयः / संव्योसनीयः - सव्ँव्योसनीया / संव्योसनीया
ण्वुल्
सव्ँव्योसकः / संव्योसकः - सव्ँव्योसिका / संव्योसिका
तुमुँन्
सव्ँव्योसितुम् / संव्योसितुम्
तव्य
सव्ँव्योसितव्यः / संव्योसितव्यः - सव्ँव्योसितव्या / संव्योसितव्या
तृच्
सव्ँव्योसिता / संव्योसिता - सव्ँव्योसित्री / संव्योसित्री
ल्यप्
सव्ँव्युस्य / संव्युस्य
क्तवतुँ
सव्ँव्युसितवान् / संव्युसितवान् - सव्ँव्युसितवती / संव्युसितवती
क्त
सव्ँव्युसितः / संव्युसितः - सव्ँव्युसिता / संव्युसिता
शतृँ
सव्ँव्युस्यन् / संव्युस्यन् - सव्ँव्युस्यन्ती / संव्युस्यन्ती
ण्यत्
सव्ँव्योस्यः / संव्योस्यः - सव्ँव्योस्या / संव्योस्या
घञ्
सव्ँव्योसः / संव्योसः
सव्ँव्युसः / संव्युसः - सव्ँव्युसा / संव्युसा
क्तिन्
सव्ँव्युस्तिः / संव्युस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः