कृदन्तरूपाणि - सम् + वेल्ल् - वेल्लँ चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेल्लनम् / संवेल्लनम्
अनीयर्
सव्ँवेल्लनीयः / संवेल्लनीयः - सव्ँवेल्लनीया / संवेल्लनीया
ण्वुल्
सव्ँवेल्लकः / संवेल्लकः - सव्ँवेल्लिका / संवेल्लिका
तुमुँन्
सव्ँवेल्लितुम् / संवेल्लितुम्
तव्य
सव्ँवेल्लितव्यः / संवेल्लितव्यः - सव्ँवेल्लितव्या / संवेल्लितव्या
तृच्
सव्ँवेल्लिता / संवेल्लिता - सव्ँवेल्लित्री / संवेल्लित्री
ल्यप्
सव्ँवेल्ल्य / संवेल्ल्य
क्तवतुँ
सव्ँवेल्लितवान् / संवेल्लितवान् - सव्ँवेल्लितवती / संवेल्लितवती
क्त
सव्ँवेल्लितः / संवेल्लितः - सव्ँवेल्लिता / संवेल्लिता
शतृँ
सव्ँवेल्लन् / संवेल्लन् - सव्ँवेल्लन्ती / संवेल्लन्ती
ण्यत्
सव्ँवेल्ल्यः / संवेल्ल्यः - सव्ँवेल्ल्या / संवेल्ल्या
अच्
सव्ँवेल्लः / संवेल्लः - सव्ँवेल्ला - संवेल्ला
घञ्
सव्ँवेल्लः / संवेल्लः
सव्ँवेल्ला / संवेल्ला


सनादि प्रत्ययाः

उपसर्गाः