कृदन्तरूपाणि - सम् + वृष् - वृषँ शक्तिबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवर्षणम् / संवर्षणम्
अनीयर्
सव्ँवर्षणीयः / संवर्षणीयः - सव्ँवर्षणीया / संवर्षणीया
ण्वुल्
सव्ँवर्षकः / संवर्षकः - सव्ँवर्षिका / संवर्षिका
तुमुँन्
सव्ँवर्षयितुम् / संवर्षयितुम्
तव्य
सव्ँवर्षयितव्यः / संवर्षयितव्यः - सव्ँवर्षयितव्या / संवर्षयितव्या
तृच्
सव्ँवर्षयिता / संवर्षयिता - सव्ँवर्षयित्री / संवर्षयित्री
ल्यप्
सव्ँवर्ष्य / संवर्ष्य
क्तवतुँ
सव्ँवर्षितवान् / संवर्षितवान् - सव्ँवर्षितवती / संवर्षितवती
क्त
सव्ँवर्षितः / संवर्षितः - सव्ँवर्षिता / संवर्षिता
शानच्
सव्ँवर्षयमाणः / संवर्षयमाणः - सव्ँवर्षयमाणा / संवर्षयमाणा
यत्
सव्ँवर्ष्यः / संवर्ष्यः - सव्ँवर्ष्या / संवर्ष्या
अच्
सव्ँवर्षः / संवर्षः - सव्ँवर्षा - संवर्षा
युच्
सव्ँवर्षणा / संवर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः