कृदन्तरूपाणि - सम् + यु - यु जुगुप्सायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयावनम् / संयावनम्
अनीयर्
सय्ँयावनीयः / संयावनीयः - सय्ँयावनीया / संयावनीया
ण्वुल्
सय्ँयावकः / संयावकः - सय्ँयाविका / संयाविका
तुमुँन्
सय्ँयावयितुम् / संयावयितुम्
तव्य
सय्ँयावयितव्यः / संयावयितव्यः - सय्ँयावयितव्या / संयावयितव्या
तृच्
सय्ँयावयिता / संयावयिता - सय्ँयावयित्री / संयावयित्री
ल्यप्
सय्ँयाव्य / संयाव्य
क्तवतुँ
सय्ँयावितवान् / संयावितवान् - सय्ँयावितवती / संयावितवती
क्त
सय्ँयावितः / संयावितः - सय्ँयाविता / संयाविता
शानच्
सय्ँयावयमानः / संयावयमानः - सय्ँयावयमाना / संयावयमाना
यत्
सय्ँयाव्यः / संयाव्यः - सय्ँयाव्या / संयाव्या
अच्
सय्ँयावः / संयावः - सय्ँयावा - संयावा
युच्
सय्ँयावना / संयावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः