कृदन्तरूपाणि - सम् + पूष् - पूषँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पूषणम् / संपूषणम्
अनीयर्
सम्पूषणीयः / संपूषणीयः - सम्पूषणीया / संपूषणीया
ण्वुल्
सम्पूषकः / संपूषकः - सम्पूषिका / संपूषिका
तुमुँन्
सम्पूषितुम् / संपूषितुम्
तव्य
सम्पूषितव्यः / संपूषितव्यः - सम्पूषितव्या / संपूषितव्या
तृच्
सम्पूषिता / संपूषिता - सम्पूषित्री / संपूषित्री
ल्यप्
सम्पूष्य / संपूष्य
क्तवतुँ
सम्पूषितवान् / संपूषितवान् - सम्पूषितवती / संपूषितवती
क्त
सम्पूषितः / संपूषितः - सम्पूषिता / संपूषिता
शतृँ
सम्पूषन् / संपूषन् - सम्पूषन्ती / संपूषन्ती
ण्यत्
सम्पूष्यः / संपूष्यः - सम्पूष्या / संपूष्या
घञ्
सम्पूषः / संपूषः
सम्पूषः / संपूषः - सम्पूषा / संपूषा
सम्पूषा / संपूषा


सनादि प्रत्ययाः

उपसर्गाः