कृदन्तरूपाणि - सम् + तल् - तलँ प्रतिष्ठायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तालनम् / संतालनम्
अनीयर्
सन्तालनीयः / संतालनीयः - सन्तालनीया / संतालनीया
ण्वुल्
सन्तालकः / संतालकः - सन्तालिका / संतालिका
तुमुँन्
सन्तालयितुम् / संतालयितुम्
तव्य
सन्तालयितव्यः / संतालयितव्यः - सन्तालयितव्या / संतालयितव्या
तृच्
सन्तालयिता / संतालयिता - सन्तालयित्री / संतालयित्री
ल्यप्
सन्ताल्य / संताल्य
क्तवतुँ
सन्तालितवान् / संतालितवान् - सन्तालितवती / संतालितवती
क्त
सन्तालितः / संतालितः - सन्तालिता / संतालिता
शतृँ
सन्तालयन् / संतालयन् - सन्तालयन्ती / संतालयन्ती
शानच्
सन्तालयमानः / संतालयमानः - सन्तालयमाना / संतालयमाना
यत्
सन्ताल्यः / संताल्यः - सन्ताल्या / संताल्या
अच्
सन्तालः / संतालः - सन्ताला - संताला
युच्
सन्तालना / संतालना


सनादि प्रत्ययाः

उपसर्गाः