कृदन्तरूपाणि - सम् + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तङ्कनम् / संतङ्कनम्
अनीयर्
सन्तङ्कनीयः / संतङ्कनीयः - सन्तङ्कनीया / संतङ्कनीया
ण्वुल्
सन्तङ्ककः / संतङ्ककः - सन्तङ्किका / संतङ्किका
तुमुँन्
सन्तङ्कितुम् / संतङ्कितुम्
तव्य
सन्तङ्कितव्यः / संतङ्कितव्यः - सन्तङ्कितव्या / संतङ्कितव्या
तृच्
सन्तङ्किता / संतङ्किता - सन्तङ्कित्री / संतङ्कित्री
ल्यप्
सन्तङ्क्य / संतङ्क्य
क्तवतुँ
सन्तङ्कितवान् / संतङ्कितवान् - सन्तङ्कितवती / संतङ्कितवती
क्त
सन्तङ्कितः / संतङ्कितः - सन्तङ्किता / संतङ्किता
शतृँ
सन्तङ्कन् / संतङ्कन् - सन्तङ्कन्ती / संतङ्कन्ती
ण्यत्
सन्तङ्क्यः / संतङ्क्यः - सन्तङ्क्या / संतङ्क्या
अच्
सन्तङ्कः / संतङ्कः - सन्तङ्का - संतङ्का
घञ्
सन्तङ्कः / संतङ्कः
सन्तङ्का / संतङ्का


सनादि प्रत्ययाः

उपसर्गाः