कृदन्तरूपाणि - सम् + टल् - टलँ वैकल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सण्टलनम् / संटलनम्
अनीयर्
सण्टलनीयः / संटलनीयः - सण्टलनीया / संटलनीया
ण्वुल्
सण्टालकः / संटालकः - सण्टालिका / संटालिका
तुमुँन्
सण्टलितुम् / संटलितुम्
तव्य
सण्टलितव्यः / संटलितव्यः - सण्टलितव्या / संटलितव्या
तृच्
सण्टलिता / संटलिता - सण्टलित्री / संटलित्री
ल्यप्
सण्टल्य / संटल्य
क्तवतुँ
सण्टलितवान् / संटलितवान् - सण्टलितवती / संटलितवती
क्त
सण्टलितः / संटलितः - सण्टलिता / संटलिता
शतृँ
सण्टलन् / संटलन् - सण्टलन्ती / संटलन्ती
ण्यत्
सण्टाल्यः / संटाल्यः - सण्टाल्या / संटाल्या
अच्
सण्टलः / संटलः - सण्टला - संटला
घञ्
सण्टालः / संटालः
क्तिन्
सण्टलितिः / संटलितिः


सनादि प्रत्ययाः

उपसर्गाः