कृदन्तरूपाणि - सम् + ज्वल् - ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्ज्वलनम् / संज्वलनम्
अनीयर्
सञ्ज्वलनीयः / संज्वलनीयः - सञ्ज्वलनीया / संज्वलनीया
ण्वुल्
सञ्ज्वालकः / संज्वालकः - सञ्ज्वालिका / संज्वालिका
तुमुँन्
सञ्ज्वलितुम् / संज्वलितुम्
तव्य
सञ्ज्वलितव्यः / संज्वलितव्यः - सञ्ज्वलितव्या / संज्वलितव्या
तृच्
सञ्ज्वलिता / संज्वलिता - सञ्ज्वलित्री / संज्वलित्री
ल्यप्
सञ्ज्वल्य / संज्वल्य
क्तवतुँ
सञ्ज्वलितवान् / संज्वलितवान् - सञ्ज्वलितवती / संज्वलितवती
क्त
सञ्ज्वलितः / संज्वलितः - सञ्ज्वलिता / संज्वलिता
शतृँ
सञ्ज्वलन् / संज्वलन् - सञ्ज्वलन्ती / संज्वलन्ती
ण्यत्
सञ्ज्वाल्यः / संज्वाल्यः - सञ्ज्वाल्या / संज्वाल्या
अच्
सञ्ज्वलः / संज्वलः - सञ्ज्वला - संज्वला
घञ्
सञ्ज्वालः / संज्वालः
क्तिन्
सञ्ज्वलितिः / संज्वलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः