कृदन्तरूपाणि - सम् + ग्रस् - ग्रसुँ अदने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्ग्रसनम् / संग्रसनम्
अनीयर्
सङ्ग्रसनीयः / संग्रसनीयः - सङ्ग्रसनीया / संग्रसनीया
ण्वुल्
सङ्ग्रासकः / संग्रासकः - सङ्ग्रासिका / संग्रासिका
तुमुँन्
सङ्ग्रसितुम् / संग्रसितुम्
तव्य
सङ्ग्रसितव्यः / संग्रसितव्यः - सङ्ग्रसितव्या / संग्रसितव्या
तृच्
सङ्ग्रसिता / संग्रसिता - सङ्ग्रसित्री / संग्रसित्री
ल्यप्
सङ्ग्रस्य / संग्रस्य
क्तवतुँ
सङ्ग्रस्तवान् / संग्रस्तवान् - सङ्ग्रस्तवती / संग्रस्तवती
क्त
सङ्ग्रस्तः / संग्रस्तः - सङ्ग्रस्ता / संग्रस्ता
शानच्
सङ्ग्रसमानः / संग्रसमानः - सङ्ग्रसमाना / संग्रसमाना
ण्यत्
सङ्ग्रास्यः / संग्रास्यः - सङ्ग्रास्या / संग्रास्या
अच्
सङ्ग्रसः / संग्रसः - सङ्ग्रसा - संग्रसा
घञ्
सङ्ग्रासः / संग्रासः
क्तिन्
सङ्ग्रस्तिः / संग्रस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः