कृदन्तरूपाणि - सम् + गर्द् - गर्दँ शब्दे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गर्दनम् / संगर्दनम्
अनीयर्
सङ्गर्दनीयः / संगर्दनीयः - सङ्गर्दनीया / संगर्दनीया
ण्वुल्
सङ्गर्दकः / संगर्दकः - सङ्गर्दिका / संगर्दिका
तुमुँन्
सङ्गर्दयितुम् / संगर्दयितुम्
तव्य
सङ्गर्दयितव्यः / संगर्दयितव्यः - सङ्गर्दयितव्या / संगर्दयितव्या
तृच्
सङ्गर्दयिता / संगर्दयिता - सङ्गर्दयित्री / संगर्दयित्री
ल्यप्
सङ्गर्द्य / संगर्द्य
क्तवतुँ
सङ्गर्दितवान् / संगर्दितवान् - सङ्गर्दितवती / संगर्दितवती
क्त
सङ्गर्दितः / संगर्दितः - सङ्गर्दिता / संगर्दिता
शतृँ
सङ्गर्दयन् / संगर्दयन् - सङ्गर्दयन्ती / संगर्दयन्ती
शानच्
सङ्गर्दयमानः / संगर्दयमानः - सङ्गर्दयमाना / संगर्दयमाना
यत्
सङ्गर्द्यः / संगर्द्यः - सङ्गर्द्या / संगर्द्या
अच्
सङ्गर्दः / संगर्दः - सङ्गर्दा - संगर्दा
युच्
सङ्गर्दना / संगर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः