कृदन्तरूपाणि - सम् + गण्ड् + यङ् - गडिँ वदनैकदेशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जागण्डनम् / संजागण्डनम्
अनीयर्
सञ्जागण्डनीयः / संजागण्डनीयः - सञ्जागण्डनीया / संजागण्डनीया
ण्वुल्
सञ्जागण्डकः / संजागण्डकः - सञ्जागण्डिका / संजागण्डिका
तुमुँन्
सञ्जागण्डितुम् / संजागण्डितुम्
तव्य
सञ्जागण्डितव्यः / संजागण्डितव्यः - सञ्जागण्डितव्या / संजागण्डितव्या
तृच्
सञ्जागण्डिता / संजागण्डिता - सञ्जागण्डित्री / संजागण्डित्री
ल्यप्
सञ्जागण्ड्य / संजागण्ड्य
क्तवतुँ
सञ्जागण्डितवान् / संजागण्डितवान् - सञ्जागण्डितवती / संजागण्डितवती
क्त
सञ्जागण्डितः / संजागण्डितः - सञ्जागण्डिता / संजागण्डिता
शानच्
सञ्जागण्ड्यमानः / संजागण्ड्यमानः - सञ्जागण्ड्यमाना / संजागण्ड्यमाना
यत्
सञ्जागण्ड्यः / संजागण्ड्यः - सञ्जागण्ड्या / संजागण्ड्या
घञ्
सञ्जागण्डः / संजागण्डः
सञ्जागण्डा / संजागण्डा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः