कृदन्तरूपाणि - सम् + गण - गण सङ्ख्याने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गणनम् / संगणनम्
अनीयर्
सङ्गणनीयः / संगणनीयः - सङ्गणनीया / संगणनीया
ण्वुल्
सङ्गणकः / संगणकः - सङ्गणिका / संगणिका
तुमुँन्
सङ्गणयितुम् / संगणयितुम्
तव्य
सङ्गणयितव्यः / संगणयितव्यः - सङ्गणयितव्या / संगणयितव्या
तृच्
सङ्गणयिता / संगणयिता - सङ्गणयित्री / संगणयित्री
ल्यप्
सङ्गणय्य / संगणय्य
क्तवतुँ
सङ्गणितवान् / संगणितवान् - सङ्गणितवती / संगणितवती
क्त
सङ्गणितः / संगणितः - सङ्गणिता / संगणिता
शतृँ
सङ्गणयन् / संगणयन् - सङ्गणयन्ती / संगणयन्ती
शानच्
सङ्गणयमानः / संगणयमानः - सङ्गणयमाना / संगणयमाना
यत्
सङ्गण्यः / संगण्यः - सङ्गण्या / संगण्या
अच्
सङ्गणः / संगणः - सङ्गणा - संगणा
युच्
सङ्गणना / संगणना


सनादि प्रत्ययाः

उपसर्गाः