कृदन्तरूपाणि - सम् + इङ्ग् + णिच्+सन् - इगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समिञ्जिगयिषणम्
अनीयर्
समिञ्जिगयिषणीयः - समिञ्जिगयिषणीया
ण्वुल्
समिञ्जिगयिषकः - समिञ्जिगयिषिका
तुमुँन्
समिञ्जिगयिषितुम्
तव्य
समिञ्जिगयिषितव्यः - समिञ्जिगयिषितव्या
तृच्
समिञ्जिगयिषिता - समिञ्जिगयिषित्री
ल्यप्
समिञ्जिगयिष्य
क्तवतुँ
समिञ्जिगयिषितवान् - समिञ्जिगयिषितवती
क्त
समिञ्जिगयिषितः - समिञ्जिगयिषिता
शतृँ
समिञ्जिगयिषन् - समिञ्जिगयिषन्ती
शानच्
समिञ्जिगयिषमाणः - समिञ्जिगयिषमाणा
यत्
समिञ्जिगयिष्यः - समिञ्जिगयिष्या
अच्
समिञ्जिगयिषः - समिञ्जिगयिषा
घञ्
समिञ्जिगयिषः
समिञ्जिगयिषा


सनादि प्रत्ययाः

उपसर्गाः