कृदन्तरूपाणि - सम् + अङ्घ् + णिच्+सन् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समञ्जिघयिषणम्
अनीयर्
समञ्जिघयिषणीयः - समञ्जिघयिषणीया
ण्वुल्
समञ्जिघयिषकः - समञ्जिघयिषिका
तुमुँन्
समञ्जिघयिषितुम्
तव्य
समञ्जिघयिषितव्यः - समञ्जिघयिषितव्या
तृच्
समञ्जिघयिषिता - समञ्जिघयिषित्री
ल्यप्
समञ्जिघयिष्य
क्तवतुँ
समञ्जिघयिषितवान् - समञ्जिघयिषितवती
क्त
समञ्जिघयिषितः - समञ्जिघयिषिता
शतृँ
समञ्जिघयिषन् - समञ्जिघयिषन्ती
शानच्
समञ्जिघयिषमाणः - समञ्जिघयिषमाणा
यत्
समञ्जिघयिष्यः - समञ्जिघयिष्या
अच्
समञ्जिघयिषः - समञ्जिघयिषा
घञ्
समञ्जिघयिषः
समञ्जिघयिषा


सनादि प्रत्ययाः

उपसर्गाः