कृदन्तरूपाणि - श्लिष् - श्लिषँ आलिङ्गने - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्लेषणम्
अनीयर्
श्लेषणीयः - श्लेषणीया
ण्वुल्
श्लेषकः - श्लेषिका
तुमुँन्
श्लेष्टुम्
तव्य
श्लेष्टव्यः - श्लेष्टव्या
तृच्
श्लेष्टा - श्लेष्ट्री
क्त्वा
श्लिष्ट्वा
क्तवतुँ
श्लिष्टवान् - श्लिष्टवती
क्त
श्लिष्टः - श्लिष्टा
शतृँ
श्लिष्यन् - श्लिष्यन्ती
ण्यत्
श्लेष्यः - श्लेष्या
घञ्
श्लेषः
श्लेषः - श्लेषा
क्तिन्
श्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः