कृदन्तरूपाणि - श्रु - श्रु श्रवणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्रवणम्
अनीयर्
श्रवणीयः - श्रवणीया
ण्वुल्
श्रावकः - श्राविका
तुमुँन्
श्रोतुम्
तव्य
श्रोतव्यः - श्रोतव्या
तृच्
श्रोता - श्रोत्री
क्त्वा
श्रुत्वा
क्तवतुँ
श्रुतवान् - श्रुतवती
क्त
श्रुतः - श्रुता
शतृँ
शृण्वन् - शृण्वती
यत्
श्रव्यः - श्रव्या
ण्यत्
श्राव्यः - श्राव्या
अच्
श्रवः - श्रवा
अप्
श्रवः
क्तिन्
श्रुतिः


सनादि प्रत्ययाः

उपसर्गाः