कृदन्तरूपाणि - श्रथ् + सन् - श्रथ प्रयत्ने प्रस्थान इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्रथयिषणम्
अनीयर्
शिश्रथयिषणीयः - शिश्रथयिषणीया
ण्वुल्
शिश्रथयिषकः - शिश्रथयिषिका
तुमुँन्
शिश्रथयिषितुम्
तव्य
शिश्रथयिषितव्यः - शिश्रथयिषितव्या
तृच्
शिश्रथयिषिता - शिश्रथयिषित्री
क्त्वा
शिश्रथयिषित्वा
क्तवतुँ
शिश्रथयिषितवान् - शिश्रथयिषितवती
क्त
शिश्रथयिषितः - शिश्रथयिषिता
शतृँ
शिश्रथयिषन् - शिश्रथयिषन्ती
शानच्
शिश्रथयिषमाणः - शिश्रथयिषमाणा
यत्
शिश्रथयिष्यः - शिश्रथयिष्या
अच्
शिश्रथयिषः - शिश्रथयिषा
घञ्
शिश्रथयिषः
शिश्रथयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः