कृदन्तरूपाणि - व्रण + सन् - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विव्रणयिषणम्
अनीयर्
विव्रणयिषणीयः - विव्रणयिषणीया
ण्वुल्
विव्रणयिषकः - विव्रणयिषिका
तुमुँन्
विव्रणयिषितुम्
तव्य
विव्रणयिषितव्यः - विव्रणयिषितव्या
तृच्
विव्रणयिषिता - विव्रणयिषित्री
क्त्वा
विव्रणयिषित्वा
क्तवतुँ
विव्रणयिषितवान् - विव्रणयिषितवती
क्त
विव्रणयिषितः - विव्रणयिषिता
शतृँ
विव्रणयिषन् - विव्रणयिषन्ती
शानच्
विव्रणयिषमाणः - विव्रणयिषमाणा
यत्
विव्रणयिष्यः - विव्रणयिष्या
अच्
विव्रणयिषः - विव्रणयिषा
घञ्
विव्रणयिषः
विव्रणयिषा


सनादि प्रत्ययाः

उपसर्गाः