कृदन्तरूपाणि - व्युस् + सन् - व्युसँ विभागे इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वुव्युसिषणम् / वुव्योसिषणम्
अनीयर्
वुव्युसिषणीयः / वुव्योसिषणीयः - वुव्युसिषणीया / वुव्योसिषणीया
ण्वुल्
वुव्युसिषकः / वुव्योसिषकः - वुव्युसिषिका / वुव्योसिषिका
तुमुँन्
वुव्युसिषितुम् / वुव्योसिषितुम्
तव्य
वुव्युसिषितव्यः / वुव्योसिषितव्यः - वुव्युसिषितव्या / वुव्योसिषितव्या
तृच्
वुव्युसिषिता / वुव्योसिषिता - वुव्युसिषित्री / वुव्योसिषित्री
क्त्वा
वुव्युसिषित्वा / वुव्योसिषित्वा
क्तवतुँ
वुव्युसिषितवान् / वुव्योसिषितवान् - वुव्युसिषितवती / वुव्योसिषितवती
क्त
वुव्युसिषितः / वुव्योसिषितः - वुव्युसिषिता / वुव्योसिषिता
शतृँ
वुव्युसिषन् / वुव्योसिषन् - वुव्युसिषन्ती / वुव्योसिषन्ती
यत्
वुव्युसिष्यः / वुव्योसिष्यः - वुव्युसिष्या / वुव्योसिष्या
अच्
वुव्युसिषः / वुव्योसिषः - वुव्युसिषा - वुव्योसिषा
घञ्
वुव्युसिषः / वुव्योसिषः
वुव्युसिषा / वुव्योसिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः