कृदन्तरूपाणि - वृ - वृङ् सम्भक्तौ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वरणम्
अनीयर्
वरणीयः - वरणीया
ण्वुल्
वारकः - वारिका
तुमुँन्
वरीतुम् / वरितुम्
तव्य
वरीतव्यः / वरितव्यः - वरीतव्या / वरितव्या
तृच्
वरीता / वरिता - वरीत्री / वरित्री
क्त्वा
वृत्वा
क्तवतुँ
वृतवान् - वृतवती
क्त
वृतः - वृता
शानच्
वृणानः - वृणाना
यत्
वर्या
ण्यत्
वार्यः - वार्या
अच्
वरः - वरा
घञ्
वारः
क्तिन्
वृतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः