कृदन्तरूपाणि - वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वरणम्
अनीयर्
वरणीयः - वरणीया
ण्वुल्
वारकः - वारिका
तुमुँन्
वरीतुम् / वरितुम्
तव्य
वरीतव्यः / वरितव्यः - वरीतव्या / वरितव्या
तृच्
वरीता / वरिता - वरीत्री / वरित्री
क्त्वा
वृत्वा
क्तवतुँ
वृतवान् - वृतवती
क्त
वृतः - वृता
शतृँ
वृण्वन् - वृण्वती
शानच्
वृण्वानः - वृण्वाना
यत्
वर्या
ण्यत्
वार्यः - वार्या
क्यप्
वृत्यः - वृत्या
अच्
वरः - वरा
अप्
वरः
क्तिन्
वृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः