कृदन्तरूपाणि - वि + कञ्च् + यङ्लुक् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचाकञ्चनम्
अनीयर्
विचाकञ्चनीयः - विचाकञ्चनीया
ण्वुल्
विचाकञ्चकः - विचाकञ्चिका
तुमुँन्
विचाकञ्चितुम्
तव्य
विचाकञ्चितव्यः - विचाकञ्चितव्या
तृच्
विचाकञ्चिता - विचाकञ्चित्री
ल्यप्
विचाकञ्च्य
क्तवतुँ
विचाकञ्चितवान् - विचाकञ्चितवती
क्त
विचाकञ्चितः - विचाकञ्चिता
शतृँ
विचाकञ्चन् - विचाकञ्चती
ण्यत्
विचाकञ्च्यः - विचाकञ्च्या
अच्
विचाकञ्चः - विचाकञ्चा
घञ्
विचाकञ्चः
विचाकञ्चा


सनादि प्रत्ययाः

उपसर्गाः