कृदन्तरूपाणि - वभ्र् + णिच् - वभ्रँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वभ्रणम्
अनीयर्
वभ्रणीयः - वभ्रणीया
ण्वुल्
वभ्रकः - वभ्रिका
तुमुँन्
वभ्रयितुम्
तव्य
वभ्रयितव्यः - वभ्रयितव्या
तृच्
वभ्रयिता - वभ्रयित्री
क्त्वा
वभ्रयित्वा
क्तवतुँ
वभ्रितवान् - वभ्रितवती
क्त
वभ्रितः - वभ्रिता
शतृँ
वभ्रयन् - वभ्रयन्ती
शानच्
वभ्रयमाणः - वभ्रयमाणा
यत्
वभ्र्यः - वभ्र्या
अच्
वभ्रः - वभ्रा
युच्
वभ्रणा


सनादि प्रत्ययाः

उपसर्गाः