कृदन्तरूपाणि - रेज् + णिच्+सन् - रेजृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरेजयिषणम्
अनीयर्
रिरेजयिषणीयः - रिरेजयिषणीया
ण्वुल्
रिरेजयिषकः - रिरेजयिषिका
तुमुँन्
रिरेजयिषितुम्
तव्य
रिरेजयिषितव्यः - रिरेजयिषितव्या
तृच्
रिरेजयिषिता - रिरेजयिषित्री
क्त्वा
रिरेजयिषित्वा
क्तवतुँ
रिरेजयिषितवान् - रिरेजयिषितवती
क्त
रिरेजयिषितः - रिरेजयिषिता
शतृँ
रिरेजयिषन् - रिरेजयिषन्ती
शानच्
रिरेजयिषमाणः - रिरेजयिषमाणा
यत्
रिरेजयिष्यः - रिरेजयिष्या
अच्
रिरेजयिषः - रिरेजयिषा
घञ्
रिरेजयिषः
रिरेजयिषा


सनादि प्रत्ययाः

उपसर्गाः