कृदन्तरूपाणि - रूप - रूप रूपक्रियायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रूपणम्
अनीयर्
रूपणीयः - रूपणीया
ण्वुल्
रूपकः - रूपिका
तुमुँन्
रूपयितुम्
तव्य
रूपयितव्यः - रूपयितव्या
तृच्
रूपयिता - रूपयित्री
क्त्वा
रूपयित्वा
क्तवतुँ
रूपितवान् - रूपितवती
क्त
रूपितः - रूपिता
शतृँ
रूपयन् - रूपयन्ती
शानच्
रूपयमाणः - रूपयमाणा
यत्
रूप्यः - रूप्या
अच्
रूपः - रूपा
युच्
रूपणा


सनादि प्रत्ययाः

उपसर्गाः