कृदन्तरूपाणि - रुच् - रुचँ दीप्तावभिप्रीतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रोचनम्
अनीयर्
रोचनीयः - रोचनीया
ण्वुल्
रोचकः - रोचिका
तुमुँन्
रोचितुम्
तव्य
रोचितव्यः - रोचितव्या
तृच्
रोचिता - रोचित्री
क्त्वा
रुचित्वा / रोचित्वा
क्तवतुँ
रोचितवान् / रुचितवान् - रोचितवती / रुचितवती
क्त
रोचितः / रुचितः - रोचिता / रुचिता
शानच्
रोचमानः - रोचमाना
ण्यत्
रोच्यः - रोच्या
क्यप्
रुच्यः
घञ्
रोचः
रुचः - रुचा
क्तिन्
रुक्तिः


सनादि प्रत्ययाः

उपसर्गाः