कृदन्तरूपाणि - म्रेट् + णिच् - म्रेटृँ उन्मादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
म्रेटनम्
अनीयर्
म्रेटनीयः - म्रेटनीया
ण्वुल्
म्रेटकः - म्रेटिका
तुमुँन्
म्रेटयितुम्
तव्य
म्रेटयितव्यः - म्रेटयितव्या
तृच्
म्रेटयिता - म्रेटयित्री
क्त्वा
म्रेटयित्वा
क्तवतुँ
म्रेटितवान् - म्रेटितवती
क्त
म्रेटितः - म्रेटिता
शतृँ
म्रेटयन् - म्रेटयन्ती
शानच्
म्रेटयमानः - म्रेटयमाना
यत्
म्रेट्यः - म्रेट्या
अच्
म्रेटः - म्रेटा
युच्
म्रेटना


सनादि प्रत्ययाः

उपसर्गाः