कृदन्तरूपाणि - मुर्छ् + णिच्+सन् - मुर्छाँ मोहनसमुच्छ्राययोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुमूर्छयिषणम्
अनीयर्
मुमूर्छयिषणीयः - मुमूर्छयिषणीया
ण्वुल्
मुमूर्छयिषकः - मुमूर्छयिषिका
तुमुँन्
मुमूर्छयिषितुम्
तव्य
मुमूर्छयिषितव्यः - मुमूर्छयिषितव्या
तृच्
मुमूर्छयिषिता - मुमूर्छयिषित्री
क्त्वा
मुमूर्छयिषित्वा
क्तवतुँ
मुमूर्छयिषितवान् - मुमूर्छयिषितवती
क्त
मुमूर्छयिषितः - मुमूर्छयिषिता
शतृँ
मुमूर्छयिषन् - मुमूर्छयिषन्ती
शानच्
मुमूर्छयिषमाणः - मुमूर्छयिषमाणा
यत्
मुमूर्छयिष्यः - मुमूर्छयिष्या
अच्
मुमूर्छयिषः - मुमूर्छयिषा
घञ्
मुमूर्छयिषः
मुमूर्छयिषा


सनादि प्रत्ययाः

उपसर्गाः