कृदन्तरूपाणि - मुङ्ख् + णिच् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुङ्खनम्
अनीयर्
मुङ्खनीयः - मुङ्खनीया
ण्वुल्
मुङ्खकः - मुङ्खिका
तुमुँन्
मुङ्खयितुम्
तव्य
मुङ्खयितव्यः - मुङ्खयितव्या
तृच्
मुङ्खयिता - मुङ्खयित्री
क्त्वा
मुङ्खयित्वा
क्तवतुँ
मुङ्खितवान् - मुङ्खितवती
क्त
मुङ्खितः - मुङ्खिता
शतृँ
मुङ्खयन् - मुङ्खयन्ती
शानच्
मुङ्खयमानः - मुङ्खयमाना
यत्
मुङ्ख्यः - मुङ्ख्या
अच्
मुङ्खः - मुङ्खा
युच्
मुङ्खना


सनादि प्रत्ययाः

उपसर्गाः