कृदन्तरूपाणि - मद् + णिच् - मदीँ हर्षे हर्षग्लेपनयोः मित् १९२७ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मदनम् / मादनम्
अनीयर्
मदनीयः / मादनीयः - मदनीया / मादनीया
ण्वुल्
मदकः / मादकः - मदिका / मादिका
तुमुँन्
मदयितुम् / मादयितुम्
तव्य
मदयितव्यः / मादयितव्यः - मदयितव्या / मादयितव्या
तृच्
मदयिता / मादयिता - मदयित्री / मादयित्री
क्त्वा
मदयित्वा / मादयित्वा
क्तवतुँ
मदितवान् / मादितवान् - मदितवती / मादितवती
क्त
मदितः / मादितः - मदिता / मादिता
शतृँ
मदयन् / मादयन् - मदयन्ती / मादयन्ती
शानच्
मदयमानः / मादयमानः - मदयमाना / मादयमाना
यत्
मद्यः / माद्यः - मद्या / माद्या
अच्
मदः / मादः - मदा - मादा
युच्
मदना / मादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः