कृदन्तरूपाणि - भिक्ष् + क्तवतुँ - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
भिक्षितवत् (पुं)
भिक्षितवान्
भिक्षितवती (स्त्री)
भिक्षितवती
भिक्षितवत् (नपुं)
भिक्षितवत् / भिक्षितवद्