संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

भिक्ष् - भिक्षँ भिक्षायामलाभे ला... भ्वादिः + तव्य (स्त्री) = भिक्षकम्
भिक्ष् - भिक्षँ भिक्षायामलाभे ला... भ्वादिः + तव्य (नपुं) = भिक्षा
भिक्ष् - भिक्षँ भिक्षायामलाभे ला... भ्वादिः + ण्वुल् (नपुं) = भिक्षणम्
भिक्ष् - भिक्षँ भिक्षायामलाभे ला... भ्वादिः + घञ् = भिक्षः
भिक्ष् - भिक्षँ भिक्षायामलाभे ला... भ्वादिः + तृच् (नपुं) = भिक्षितृ