कृदन्तरूपाणि - भिक्ष् + क्त - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
भिक्षित (पुं)
भिक्षितः
भिक्षिता (स्त्री)
भिक्षिता
भिक्षित (नपुं)
भिक्षितम्