कृदन्तरूपाणि - भाम + सन् - भाम क्रोधे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभामयिषणम्
अनीयर्
बिभामयिषणीयः - बिभामयिषणीया
ण्वुल्
बिभामयिषकः - बिभामयिषिका
तुमुँन्
बिभामयिषितुम्
तव्य
बिभामयिषितव्यः - बिभामयिषितव्या
तृच्
बिभामयिषिता - बिभामयिषित्री
क्त्वा
बिभामयिषित्वा
क्तवतुँ
बिभामयिषितवान् - बिभामयिषितवती
क्त
बिभामयिषितः - बिभामयिषिता
शतृँ
बिभामयिषन् - बिभामयिषन्ती
शानच्
बिभामयिषमाणः - बिभामयिषमाणा
यत्
बिभामयिष्यः - बिभामयिष्या
अच्
बिभामयिषः - बिभामयिषा
घञ्
बिभामयिषः
बिभामयिषा


सनादि प्रत्ययाः

उपसर्गाः