कृदन्तरूपाणि - भर्ब् + यङ् - भर्बँ हिंसायाम् इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बाभर्बणम्
अनीयर्
बाभर्बणीयः - बाभर्बणीया
ण्वुल्
बाभर्बकः - बाभर्बिका
तुमुँन्
बाभर्बितुम्
तव्य
बाभर्बितव्यः - बाभर्बितव्या
तृच्
बाभर्बिता - बाभर्बित्री
क्त्वा
बाभर्बित्वा
क्तवतुँ
बाभर्बितवान् - बाभर्बितवती
क्त
बाभर्बितः - बाभर्बिता
शानच्
बाभर्ब्यमाणः - बाभर्ब्यमाणा
यत्
बाभर्ब्यः - बाभर्ब्या
घञ्
बाभर्बः
बाभर्बा


सनादि प्रत्ययाः

उपसर्गाः