कृदन्तरूपाणि - भर्त्स् - भर्त्सँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भर्त्सनम्
अनीयर्
भर्त्सनीयः - भर्त्सनीया
ण्वुल्
भर्त्सकः - भर्त्सिका
तुमुँन्
भर्त्सयितुम्
तव्य
भर्त्सयितव्यः - भर्त्सयितव्या
तृच्
भर्त्सयिता - भर्त्सयित्री
क्त्वा
भर्त्सयित्वा
क्तवतुँ
भर्त्सितवान् - भर्त्सितवती
क्त
भर्त्सितः - भर्त्सिता
शानच्
भर्त्सयमानः - भर्त्सयमाना
यत्
भर्त्स्यः - भर्त्स्या
अच्
भर्त्सः - भर्त्सा
युच्
भर्त्सना


सनादि प्रत्ययाः

उपसर्गाः