कृदन्तरूपाणि - बृंह् + यङ् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बरीबृंहणम्
अनीयर्
बरीबृंहणीयः - बरीबृंहणीया
ण्वुल्
बरीबृंहकः - बरीबृंहिका
तुमुँन्
बरीबृंहितुम्
तव्य
बरीबृंहितव्यः - बरीबृंहितव्या
तृच्
बरीबृंहिता - बरीबृंहित्री
क्त्वा
बरीबृंहित्वा
क्तवतुँ
बरीबृंहितवान् - बरीबृंहितवती
क्त
बरीबृंहितः - बरीबृंहिता
शानच्
बरीबृंह्यमाणः - बरीबृंह्यमाणा
यत्
बरीबृंह्यः - बरीबृंह्या
घञ्
बरीबृंहः
बरीबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः