कृदन्तरूपाणि - बन्ध् + णिच्+सन् - बन्धँ संयमने इति चान्द्राः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिबन्धयिषणम्
अनीयर्
बिबन्धयिषणीयः - बिबन्धयिषणीया
ण्वुल्
बिबन्धयिषकः - बिबन्धयिषिका
तुमुँन्
बिबन्धयिषितुम्
तव्य
बिबन्धयिषितव्यः - बिबन्धयिषितव्या
तृच्
बिबन्धयिषिता - बिबन्धयिषित्री
क्त्वा
बिबन्धयिषित्वा
क्तवतुँ
बिबन्धयिषितवान् - बिबन्धयिषितवती
क्त
बिबन्धयिषितः - बिबन्धयिषिता
शतृँ
बिबन्धयिषन् - बिबन्धयिषन्ती
शानच्
बिबन्धयिषमाणः - बिबन्धयिषमाणा
यत्
बिबन्धयिष्यः - बिबन्धयिष्या
अच्
बिबन्धयिषः - बिबन्धयिषा
घञ्
बिबन्धयिषः
बिबन्धयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः