कृदन्तरूपाणि - बन्ध् - बन्धँ बन्धने - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बन्धनम्
अनीयर्
बन्धनीयः - बन्धनीया
ण्वुल्
बन्धकः - बन्धिका
तुमुँन्
बन्धुम् / बन्द्धुम्
तव्य
बन्धव्यः / बन्द्धव्यः - बन्धव्या / बन्द्धव्या
तृच्
बन्धा / बन्द्धा - बन्ध्री / बन्द्ध्री
क्त्वा
बद्ध्वा
क्तवतुँ
बद्धवान् - बद्धवती
क्त
बद्धः - बद्धा
शतृँ
बध्नन् - बध्नती
ण्यत्
बन्ध्यः - बन्ध्या
अच्
बन्धः - बन्धा
घञ्
बन्धः
क्तिन्
बद्धिः
बन्धा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः