कृदन्तरूपाणि - प्लुष् + सन् - प्लुषँ दाहे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पुप्लुषिषणम् / पुप्लोषिषणम्
अनीयर्
पुप्लुषिषणीयः / पुप्लोषिषणीयः - पुप्लुषिषणीया / पुप्लोषिषणीया
ण्वुल्
पुप्लुषिषकः / पुप्लोषिषकः - पुप्लुषिषिका / पुप्लोषिषिका
तुमुँन्
पुप्लुषिषितुम् / पुप्लोषिषितुम्
तव्य
पुप्लुषिषितव्यः / पुप्लोषिषितव्यः - पुप्लुषिषितव्या / पुप्लोषिषितव्या
तृच्
पुप्लुषिषिता / पुप्लोषिषिता - पुप्लुषिषित्री / पुप्लोषिषित्री
क्त्वा
पुप्लुषिषित्वा / पुप्लोषिषित्वा
क्तवतुँ
पुप्लुषिषितवान् / पुप्लोषिषितवान् - पुप्लुषिषितवती / पुप्लोषिषितवती
क्त
पुप्लुषिषितः / पुप्लोषिषितः - पुप्लुषिषिता / पुप्लोषिषिता
शतृँ
पुप्लुषिषन् / पुप्लोषिषन् - पुप्लुषिषन्ती / पुप्लोषिषन्ती
यत्
पुप्लुषिष्यः / पुप्लोषिष्यः - पुप्लुषिष्या / पुप्लोषिष्या
अच्
पुप्लुषिषः / पुप्लोषिषः - पुप्लुषिषा - पुप्लोषिषा
घञ्
पुप्लुषिषः / पुप्लोषिषः
पुप्लुषिषा / पुप्लोषिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः