कृदन्तरूपाणि - प्लक्ष् + णिच् - प्लक्षँ च अदने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्लक्षणम्
अनीयर्
प्लक्षणीयः - प्लक्षणीया
ण्वुल्
प्लक्षकः - प्लक्षिका
तुमुँन्
प्लक्षयितुम्
तव्य
प्लक्षयितव्यः - प्लक्षयितव्या
तृच्
प्लक्षयिता - प्लक्षयित्री
क्त्वा
प्लक्षयित्वा
क्तवतुँ
प्लक्षितवान् - प्लक्षितवती
क्त
प्लक्षितः - प्लक्षिता
शतृँ
प्लक्षयन् - प्लक्षयन्ती
शानच्
प्लक्षयमाणः - प्लक्षयमाणा
यत्
प्लक्ष्यः - प्लक्ष्या
अच्
प्लक्षः - प्लक्षा
युच्
प्लक्षणा


सनादि प्रत्ययाः

उपसर्गाः